A 553-21 Dhātvartha
Manuscript culture infobox
Filmed in: A 553/21
Title: Dhātvartha
Dimensions: 24.8 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/327
Remarks:
Reel No. A 553-21
Inventory No. 19280
Title Dhātvartha
Remarks this title has been inscribed on the back of the first folio
Author
Subject Vyākaraṇa
Language Sanskrit
Text Features A short collection of selected verbal roots and their meaning(s), ordered according to their classes. The text is most probably following the Kātantra as can be inferred by both the sequence of roots and the wording of their meanings. The following authors are referred to: Govinda Bhaṭṭa, Maitreya (i.e. Maitreya Rakṣita), Bhīma (probably Bhīmasena), Bhaṭṭa Malla, Vāma (Vāmana?), Kṣīra Bhaṭṭa (probably Kṣīra Svāmin), as well as the Pāṇinīya-s.
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 10.5 cm
Binding Hole
Folios 9
Lines per Folio 8–9
Foliation figures in the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/327
Manuscript Features
The title Dhātvartha has been inscribed on the back of fol. 1. There are no corrections.
Excerpts
Beginning
❖ oṁ namaḥ siddhigaṇeśāya ||
bhū sattāyāṃ || sato bhāvaḥ pravṛttinimittaṃ sattā || citī saṃjñāne || saṃjñānaṃ nidrāvigamā jñānamātraṃ ca || || ata sātatyagamane || nairaṃtaryyeṇa bhramanaṃ prāpanaṃ vā sāta(ṃ)tyagamanaṃ || || ścuti (!) rakṣaṇe (!) || kṣaraṇaṃ śravaṇaṃ || || mantha viloḍane || viloḍanam ākulīkaraṇaṃ || || kuthi puthi luthi hiṃsāsaṃkleśayoḥ || prāṇaviyogaphalakavyāpāro hiṃsā duḥkhānubhavaḥ saṃkleśaḥ || || ṣidhu gatyāṃ || gatir ihottaradeśasaṃyogaphalakavyāpāraḥ || || ṣidhū śā⟪bhyā⟫stre māṅgalye ca || śāstraṃ anuśāsanaṃ māṅgalyaṃ śivaṃ || || bada sthairyye || sthairyyaṃ sthirībhavanaṃ || || gada vyaktāyāṃ vāci || vyaktoccāraṇāyām ity arthaḥ || || rada vilekhane || vilekhanam utkhananam ity arthaḥ || || khardda daśane || daśanam iha daṃtakaraṇāṃkakriyābhidhīyate || || iti (!) paramaiśvaryyo || paramaiśvaryyaṃ sarvvasvāmipadam ity arthaḥ || || cadi hlādane dīptau ca || hlādanaṃ sukhaṃ dīptir aujvalyaṃ || || klidi paridevane || paridevanam iha rodanaṃ || ||
(fol. 1v1–8)
End
ghaṭa saṃghāte || saṃghāṭaḥ saṃyojanaṃ || || divu arddave (!) || yācanaṃ gamanaṃ vā arddanaṃ pīḍanam iti metreyaḥ || || śṛdhu prahasane || prahasanaṃ viplava iti govindabhaṭṭaḥ || || yata nikāropaskārayoḥ || nikāraḥ khada iti vopadevaḥ śavyam iti vāmaḥ upaskaraṇaṃ cety anyaḥ || || nivaś (!) ca pratidāne || pratidānaṃ parīvarttaḥ || || bhū kṛpa avakalkane || avakalkanaṃ ciṃtanaṃ daṃbho vā vimiśrīkaraṇam iti bhīmaḥ bhāvayati || || stana gada devaśabde || devaśabdo meghaśabdaḥ || || caha parikalkane || parikalkanaṃ pāvyaṃ || || suca (!) paiśunye || paiśunyam aṃtarbbāha ity ake (!) || śūra vīra vikrāṃtau vikrāṃtir udyamaḥ || || satra saṃtānakriyāyāṃ saṃtānakriyā nirvvāhaḥ vistārakarmmeti govindabhaṭṭaḥ || || sūtra avamocane || avamocanaṃ veṣṭanaṃ || || ruṣya (!) pāruṣye || pāruṣyaḥ sasrigdhatā || || aṃsa samāghāte || samāghāto vibhajanaṃ || || daṇḍa daṇḍanipātane || daṇḍasya nipātanaṃ karaṇaṃ || || śrī
(fol. 9r4–9)
Microfilm Details
Reel No. A 553/21
Date of Filming 07-05-1973
Exposures 12
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 22-02-2007